File talk:Falongsibeiye.png

来自Wikimedia Commons
跳转到导航 跳转到搜索

No source is given, and I doubt this is what it is claimed to be. The Tokyo National Museum apparently does have a 7th-8th century palm-leaf manuscript of the Heart Sutra, but it's not the one depicted here. [1] I cannot prove that the same museum doesn't also have this, but normally, the burden of establishing the content of an image lies with the uploader. --Dbachmann (talk) 20:02, 16 March 2012 (UTC)[回复]

The source is given and it is what it appears to be. I've seen the printed book and it's available online here. Jayarava (talk) 21:16, 5 December 2012 (UTC)[回复]

Text[编辑]

This is a transcription of the text with a little minimal punctuation and some minor edits - most of the major errors are left as they occur in the ms. Jayarava (talk) 21:19, 5 December 2012 (UTC)[回复]

namas sarvajñāya | āryāvalokiteśvara-bodhisattvā gambhīraṃ prajñāpāramitāyaṃ caryāṃ caramāno vyavalokayati sma paṃca-skandhās tā[ṃ]ś ca svabhāva-śūnyaṃ paśyati sma | iha śāriputra rūpaṃ śūnyatā śūnyataiva rūpaṃ rūpān na pṛthak śūnyatāyā na pṛthag rūpaṃ yad rūpaṃ sā śūnyatāyā śūnyatā tad rūpaṃ evam eva vedana-saṃjñā-saṃskāra-vijñānāni | iha śāriputra sarva-dharmā śūnyatā-lakṣaṇā anutpanna anirūddhā amalāvimalā nānān aparipūrṇa | tasmāc chāriputra śūnyatāyāṃ na rūpaṃ na vedanāna [na] saṃjñā na saṃskārā na vijñāni na cakṣū-śrotra-ghraṇa-jihvā-kāya-manāmsi | na rūpaṃ-śabda-ganda-rasa-spraṣṭavya-dharmā | na cakṣur-dhātu yāvan na mano-dhātu na vidyā nāvidyā na vidyākṣayo nāvidyāksāyo yāvan na jarāmaraṇaṃ na jarāmaraṇakṣayo | na duḥkha-samudaya-nirodha-marga | na jñānaṃ na praptitvaṃ | bodhisatvasya prajñapāramitā aśritya viharati [a]cittavaraṇa | cittāvaraṇa-nāstitvad atrasto viparyasātikrāntaḥ niṣṭha-nirvaṇaḥ | tryadhvavyavastitā sarvabuddhāḥ prajñāpāramitā aśrityānuttarāṃ samyak saṃbodhi [sam yak] saṃbuddhā | tasmā jñātavyaṃ prajñāpramitā mahā-maṃtrā mahāvidyā-maṃtraḥ anuttara-maṃtra asamasama-maṃtra sarva-duḥkha-praśamanaḥ satyaṃ amithyatvād | prajñāpāramitāyām ukto maṃtra tadyathā gate gate pāragate pārasaṃgate bodhi svāhā ||
prajñāpāramit [hṛda]yā samapta.