User:Sonalidash100

From Wikimedia Commons, the free media repository
Jump to navigation Jump to search

भाषा संस्कृतिः भाषायाः अर्थः प्रकृतिश्च :- अर्थ :- भाषˎ परिभाषणे शास्रु क्षिपोउ इति एताभ्यम् धातुभ्यां भाषा सब्दष्य निष्पतिः । यस्यार्थः भबति भबभिब्यक्ति , बिचारबिनिमयश्च । • भाषˎ + अङˎ + टापˎ • ध्वनेः बिकसित रूप भबति भाषा । • भबभिब्यक्तिः बिचारबिनिमयोः साधन मात्रं भाषा ईति । • भाषा सम्पर्कस्य मध्यमं बर्त्तते । • भाष्यते निगदयते यथा सा भाषा । प्रकृतिः :- भाषा गतिशिला परिबर्त्तन शिक्षा च भबति । भाषा अविब्यक्तेः एकं साङ्केतिका साधनं भबति । मानबस्य अक्षय निधिः बर्त्तते भाषा । भाषा अध्यनम् :-

	कस्यचित् भाषायाः अध्ययनाय कतिपयः उपागमः अतः भाषा बिग्यन्स्य महत्त्वपुर्न्ना  उपसखां बर्त्तन्ते ।  

यथा -

         १ - अर्थबिग्यानं
         २- उचारणंबिग्यानं
         ३- शब्दबिग्यानं
         ४- काब्यबिग्यानं

कस्यचित् भाषायाः अध्ययनार्थम तस्याः भाषायाः ब्याकरणम् अध्यनम् अनिर्बर्यमेब । किन्तु तस्याः भाषायाः संबधः संस्कृतिः मनोबिग्यानिक परिस्थितेः भबति । सामान्यतः भाषा अध्ययनं भाषा बिग्यानं अस्ति । यस्य अनुमानिक रूपेण स्थापनं १७८६ तमे बर्षे सार " विलिउम् यास्क " नाम्ना भाषा बिग्यानिक कृता । भाषा संस्कृतिः च :- समाजस्य संस्कृतेस्च आधारः भाषा इब भबति . संस्कृतिः भाषा च परस्परम् परिपुरकं स्तः । यथा " भरतस्य प्रतिस्थे द्वे संस्कृतं संस्कृति स्तथा " । संस्कृतिः :- संसरणं परिस्करणं चेतसः आत्मनः समाजस्य च संस्कृति रीति अभिभियते । संस्कृतिः मनसः अज्ञानं अपाकरोति । स्वछम् अन्तः करणं च प्रसादयति । भाषा :- भाषा एका ब्यबस्था बरतते , यथा मनबिय बिचाराणं भाबानं अभिप्रयानं सम्प्रेसनम् शक्यं भबति । क्वचिति शाब्दिक अशब्दिक रूपेण , क्वोचित मन्त्राध्वोनि रूपेण भाषायाः अस्तित्वम अबधार्यते । भाष्यते निष्पद्यते यथा सा भाषा ।